Declension table of ?atisphira

Deva

NeuterSingularDualPlural
Nominativeatisphiram atisphire atisphirāṇi
Vocativeatisphira atisphire atisphirāṇi
Accusativeatisphiram atisphire atisphirāṇi
Instrumentalatisphireṇa atisphirābhyām atisphiraiḥ
Dativeatisphirāya atisphirābhyām atisphirebhyaḥ
Ablativeatisphirāt atisphirābhyām atisphirebhyaḥ
Genitiveatisphirasya atisphirayoḥ atisphirāṇām
Locativeatisphire atisphirayoḥ atisphireṣu

Compound atisphira -

Adverb -atisphiram -atisphirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria