Declension table of ?atisphira

Deva

MasculineSingularDualPlural
Nominativeatisphiraḥ atisphirau atisphirāḥ
Vocativeatisphira atisphirau atisphirāḥ
Accusativeatisphiram atisphirau atisphirān
Instrumentalatisphireṇa atisphirābhyām atisphiraiḥ atisphirebhiḥ
Dativeatisphirāya atisphirābhyām atisphirebhyaḥ
Ablativeatisphirāt atisphirābhyām atisphirebhyaḥ
Genitiveatisphirasya atisphirayoḥ atisphirāṇām
Locativeatisphire atisphirayoḥ atisphireṣu

Compound atisphira -

Adverb -atisphiram -atisphirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria