Declension table of ?atisnigdha

Deva

NeuterSingularDualPlural
Nominativeatisnigdham atisnigdhe atisnigdhāni
Vocativeatisnigdha atisnigdhe atisnigdhāni
Accusativeatisnigdham atisnigdhe atisnigdhāni
Instrumentalatisnigdhena atisnigdhābhyām atisnigdhaiḥ
Dativeatisnigdhāya atisnigdhābhyām atisnigdhebhyaḥ
Ablativeatisnigdhāt atisnigdhābhyām atisnigdhebhyaḥ
Genitiveatisnigdhasya atisnigdhayoḥ atisnigdhānām
Locativeatisnigdhe atisnigdhayoḥ atisnigdheṣu

Compound atisnigdha -

Adverb -atisnigdham -atisnigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria