Declension table of ?atisnigdha

Deva

MasculineSingularDualPlural
Nominativeatisnigdhaḥ atisnigdhau atisnigdhāḥ
Vocativeatisnigdha atisnigdhau atisnigdhāḥ
Accusativeatisnigdham atisnigdhau atisnigdhān
Instrumentalatisnigdhena atisnigdhābhyām atisnigdhaiḥ atisnigdhebhiḥ
Dativeatisnigdhāya atisnigdhābhyām atisnigdhebhyaḥ
Ablativeatisnigdhāt atisnigdhābhyām atisnigdhebhyaḥ
Genitiveatisnigdhasya atisnigdhayoḥ atisnigdhānām
Locativeatisnigdhe atisnigdhayoḥ atisnigdheṣu

Compound atisnigdha -

Adverb -atisnigdham -atisnigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria