Declension table of ?atisauhitya

Deva

NeuterSingularDualPlural
Nominativeatisauhityam atisauhitye atisauhityāni
Vocativeatisauhitya atisauhitye atisauhityāni
Accusativeatisauhityam atisauhitye atisauhityāni
Instrumentalatisauhityena atisauhityābhyām atisauhityaiḥ
Dativeatisauhityāya atisauhityābhyām atisauhityebhyaḥ
Ablativeatisauhityāt atisauhityābhyām atisauhityebhyaḥ
Genitiveatisauhityasya atisauhityayoḥ atisauhityānām
Locativeatisauhitye atisauhityayoḥ atisauhityeṣu

Compound atisauhitya -

Adverb -atisauhityam -atisauhityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria