Declension table of ?atisandhita

Deva

MasculineSingularDualPlural
Nominativeatisandhitaḥ atisandhitau atisandhitāḥ
Vocativeatisandhita atisandhitau atisandhitāḥ
Accusativeatisandhitam atisandhitau atisandhitān
Instrumentalatisandhitena atisandhitābhyām atisandhitaiḥ atisandhitebhiḥ
Dativeatisandhitāya atisandhitābhyām atisandhitebhyaḥ
Ablativeatisandhitāt atisandhitābhyām atisandhitebhyaḥ
Genitiveatisandhitasya atisandhitayoḥ atisandhitānām
Locativeatisandhite atisandhitayoḥ atisandhiteṣu

Compound atisandhita -

Adverb -atisandhitam -atisandhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria