Declension table of ?atisamparka

Deva

MasculineSingularDualPlural
Nominativeatisamparkaḥ atisamparkau atisamparkāḥ
Vocativeatisamparka atisamparkau atisamparkāḥ
Accusativeatisamparkam atisamparkau atisamparkān
Instrumentalatisamparkeṇa atisamparkābhyām atisamparkaiḥ atisamparkebhiḥ
Dativeatisamparkāya atisamparkābhyām atisamparkebhyaḥ
Ablativeatisamparkāt atisamparkābhyām atisamparkebhyaḥ
Genitiveatisamparkasya atisamparkayoḥ atisamparkāṇām
Locativeatisamparke atisamparkayoḥ atisamparkeṣu

Compound atisamparka -

Adverb -atisamparkam -atisamparkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria