Declension table of ?atisamīpa

Deva

MasculineSingularDualPlural
Nominativeatisamīpaḥ atisamīpau atisamīpāḥ
Vocativeatisamīpa atisamīpau atisamīpāḥ
Accusativeatisamīpam atisamīpau atisamīpān
Instrumentalatisamīpena atisamīpābhyām atisamīpaiḥ atisamīpebhiḥ
Dativeatisamīpāya atisamīpābhyām atisamīpebhyaḥ
Ablativeatisamīpāt atisamīpābhyām atisamīpebhyaḥ
Genitiveatisamīpasya atisamīpayoḥ atisamīpānām
Locativeatisamīpe atisamīpayoḥ atisamīpeṣu

Compound atisamīpa -

Adverb -atisamīpam -atisamīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria