Declension table of ?atisamartha

Deva

MasculineSingularDualPlural
Nominativeatisamarthaḥ atisamarthau atisamarthāḥ
Vocativeatisamartha atisamarthau atisamarthāḥ
Accusativeatisamartham atisamarthau atisamarthān
Instrumentalatisamarthena atisamarthābhyām atisamarthaiḥ atisamarthebhiḥ
Dativeatisamarthāya atisamarthābhyām atisamarthebhyaḥ
Ablativeatisamarthāt atisamarthābhyām atisamarthebhyaḥ
Genitiveatisamarthasya atisamarthayoḥ atisamarthānām
Locativeatisamarthe atisamarthayoḥ atisamartheṣu

Compound atisamartha -

Adverb -atisamartham -atisamarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria