Declension table of ?atisaktimat

Deva

MasculineSingularDualPlural
Nominativeatisaktimān atisaktimantau atisaktimantaḥ
Vocativeatisaktiman atisaktimantau atisaktimantaḥ
Accusativeatisaktimantam atisaktimantau atisaktimataḥ
Instrumentalatisaktimatā atisaktimadbhyām atisaktimadbhiḥ
Dativeatisaktimate atisaktimadbhyām atisaktimadbhyaḥ
Ablativeatisaktimataḥ atisaktimadbhyām atisaktimadbhyaḥ
Genitiveatisaktimataḥ atisaktimatoḥ atisaktimatām
Locativeatisaktimati atisaktimatoḥ atisaktimatsu

Compound atisaktimat -

Adverb -atisaktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria