Declension table of ?atisārin

Deva

MasculineSingularDualPlural
Nominativeatisārī atisāriṇau atisāriṇaḥ
Vocativeatisārin atisāriṇau atisāriṇaḥ
Accusativeatisāriṇam atisāriṇau atisāriṇaḥ
Instrumentalatisāriṇā atisāribhyām atisāribhiḥ
Dativeatisāriṇe atisāribhyām atisāribhyaḥ
Ablativeatisāriṇaḥ atisāribhyām atisāribhyaḥ
Genitiveatisāriṇaḥ atisāriṇoḥ atisāriṇām
Locativeatisāriṇi atisāriṇoḥ atisāriṣu

Compound atisāri -

Adverb -atisāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria