Declension table of ?atisāntapana

Deva

NeuterSingularDualPlural
Nominativeatisāntapanam atisāntapane atisāntapanāni
Vocativeatisāntapana atisāntapane atisāntapanāni
Accusativeatisāntapanam atisāntapane atisāntapanāni
Instrumentalatisāntapanena atisāntapanābhyām atisāntapanaiḥ
Dativeatisāntapanāya atisāntapanābhyām atisāntapanebhyaḥ
Ablativeatisāntapanāt atisāntapanābhyām atisāntapanebhyaḥ
Genitiveatisāntapanasya atisāntapanayoḥ atisāntapanānām
Locativeatisāntapane atisāntapanayoḥ atisāntapaneṣu

Compound atisāntapana -

Adverb -atisāntapanam -atisāntapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria