Declension table of ?atisādhvasa

Deva

NeuterSingularDualPlural
Nominativeatisādhvasam atisādhvase atisādhvasāni
Vocativeatisādhvasa atisādhvase atisādhvasāni
Accusativeatisādhvasam atisādhvase atisādhvasāni
Instrumentalatisādhvasena atisādhvasābhyām atisādhvasaiḥ
Dativeatisādhvasāya atisādhvasābhyām atisādhvasebhyaḥ
Ablativeatisādhvasāt atisādhvasābhyām atisādhvasebhyaḥ
Genitiveatisādhvasasya atisādhvasayoḥ atisādhvasānām
Locativeatisādhvase atisādhvasayoḥ atisādhvaseṣu

Compound atisādhvasa -

Adverb -atisādhvasam -atisādhvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria