Declension table of ?atisāṃvatsarā

Deva

FeminineSingularDualPlural
Nominativeatisāṃvatsarā atisāṃvatsare atisāṃvatsarāḥ
Vocativeatisāṃvatsare atisāṃvatsare atisāṃvatsarāḥ
Accusativeatisāṃvatsarām atisāṃvatsare atisāṃvatsarāḥ
Instrumentalatisāṃvatsarayā atisāṃvatsarābhyām atisāṃvatsarābhiḥ
Dativeatisāṃvatsarāyai atisāṃvatsarābhyām atisāṃvatsarābhyaḥ
Ablativeatisāṃvatsarāyāḥ atisāṃvatsarābhyām atisāṃvatsarābhyaḥ
Genitiveatisāṃvatsarāyāḥ atisāṃvatsarayoḥ atisāṃvatsarāṇām
Locativeatisāṃvatsarāyām atisāṃvatsarayoḥ atisāṃvatsarāsu

Adverb -atisāṃvatsaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria