Declension table of ?atisāṃvatsara

Deva

NeuterSingularDualPlural
Nominativeatisāṃvatsaram atisāṃvatsare atisāṃvatsarāṇi
Vocativeatisāṃvatsara atisāṃvatsare atisāṃvatsarāṇi
Accusativeatisāṃvatsaram atisāṃvatsare atisāṃvatsarāṇi
Instrumentalatisāṃvatsareṇa atisāṃvatsarābhyām atisāṃvatsaraiḥ
Dativeatisāṃvatsarāya atisāṃvatsarābhyām atisāṃvatsarebhyaḥ
Ablativeatisāṃvatsarāt atisāṃvatsarābhyām atisāṃvatsarebhyaḥ
Genitiveatisāṃvatsarasya atisāṃvatsarayoḥ atisāṃvatsarāṇām
Locativeatisāṃvatsare atisāṃvatsarayoḥ atisāṃvatsareṣu

Compound atisāṃvatsara -

Adverb -atisāṃvatsaram -atisāṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria