Declension table of ?atisantapta

Deva

NeuterSingularDualPlural
Nominativeatisantaptam atisantapte atisantaptāni
Vocativeatisantapta atisantapte atisantaptāni
Accusativeatisantaptam atisantapte atisantaptāni
Instrumentalatisantaptena atisantaptābhyām atisantaptaiḥ
Dativeatisantaptāya atisantaptābhyām atisantaptebhyaḥ
Ablativeatisantaptāt atisantaptābhyām atisantaptebhyaḥ
Genitiveatisantaptasya atisantaptayoḥ atisantaptānām
Locativeatisantapte atisantaptayoḥ atisantapteṣu

Compound atisantapta -

Adverb -atisantaptam -atisantaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria