Declension table of ?atisaṃskṛta

Deva

MasculineSingularDualPlural
Nominativeatisaṃskṛtaḥ atisaṃskṛtau atisaṃskṛtāḥ
Vocativeatisaṃskṛta atisaṃskṛtau atisaṃskṛtāḥ
Accusativeatisaṃskṛtam atisaṃskṛtau atisaṃskṛtān
Instrumentalatisaṃskṛtena atisaṃskṛtābhyām atisaṃskṛtaiḥ atisaṃskṛtebhiḥ
Dativeatisaṃskṛtāya atisaṃskṛtābhyām atisaṃskṛtebhyaḥ
Ablativeatisaṃskṛtāt atisaṃskṛtābhyām atisaṃskṛtebhyaḥ
Genitiveatisaṃskṛtasya atisaṃskṛtayoḥ atisaṃskṛtānām
Locativeatisaṃskṛte atisaṃskṛtayoḥ atisaṃskṛteṣu

Compound atisaṃskṛta -

Adverb -atisaṃskṛtam -atisaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria