Declension table of ?atisandheya

Deva

NeuterSingularDualPlural
Nominativeatisandheyam atisandheye atisandheyāni
Vocativeatisandheya atisandheye atisandheyāni
Accusativeatisandheyam atisandheye atisandheyāni
Instrumentalatisandheyena atisandheyābhyām atisandheyaiḥ
Dativeatisandheyāya atisandheyābhyām atisandheyebhyaḥ
Ablativeatisandheyāt atisandheyābhyām atisandheyebhyaḥ
Genitiveatisandheyasya atisandheyayoḥ atisandheyānām
Locativeatisandheye atisandheyayoḥ atisandheyeṣu

Compound atisandheya -

Adverb -atisandheyam -atisandheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria