Declension table of ?atisṛjyā

Deva

FeminineSingularDualPlural
Nominativeatisṛjyā atisṛjye atisṛjyāḥ
Vocativeatisṛjye atisṛjye atisṛjyāḥ
Accusativeatisṛjyām atisṛjye atisṛjyāḥ
Instrumentalatisṛjyayā atisṛjyābhyām atisṛjyābhiḥ
Dativeatisṛjyāyai atisṛjyābhyām atisṛjyābhyaḥ
Ablativeatisṛjyāyāḥ atisṛjyābhyām atisṛjyābhyaḥ
Genitiveatisṛjyāyāḥ atisṛjyayoḥ atisṛjyānām
Locativeatisṛjyāyām atisṛjyayoḥ atisṛjyāsu

Adverb -atisṛjyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria