Declension table of ?atisṛjya

Deva

MasculineSingularDualPlural
Nominativeatisṛjyaḥ atisṛjyau atisṛjyāḥ
Vocativeatisṛjya atisṛjyau atisṛjyāḥ
Accusativeatisṛjyam atisṛjyau atisṛjyān
Instrumentalatisṛjyena atisṛjyābhyām atisṛjyaiḥ atisṛjyebhiḥ
Dativeatisṛjyāya atisṛjyābhyām atisṛjyebhyaḥ
Ablativeatisṛjyāt atisṛjyābhyām atisṛjyebhyaḥ
Genitiveatisṛjyasya atisṛjyayoḥ atisṛjyānām
Locativeatisṛjye atisṛjyayoḥ atisṛjyeṣu

Compound atisṛjya -

Adverb -atisṛjyam -atisṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria