Declension table of ?atisṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeatisṛṣṭiḥ atisṛṣṭī atisṛṣṭayaḥ
Vocativeatisṛṣṭe atisṛṣṭī atisṛṣṭayaḥ
Accusativeatisṛṣṭim atisṛṣṭī atisṛṣṭīḥ
Instrumentalatisṛṣṭyā atisṛṣṭibhyām atisṛṣṭibhiḥ
Dativeatisṛṣṭyai atisṛṣṭaye atisṛṣṭibhyām atisṛṣṭibhyaḥ
Ablativeatisṛṣṭyāḥ atisṛṣṭeḥ atisṛṣṭibhyām atisṛṣṭibhyaḥ
Genitiveatisṛṣṭyāḥ atisṛṣṭeḥ atisṛṣṭyoḥ atisṛṣṭīnām
Locativeatisṛṣṭyām atisṛṣṭau atisṛṣṭyoḥ atisṛṣṭiṣu

Compound atisṛṣṭi -

Adverb -atisṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria