Declension table of ?atirūpa

Deva

NeuterSingularDualPlural
Nominativeatirūpam atirūpe atirūpāṇi
Vocativeatirūpa atirūpe atirūpāṇi
Accusativeatirūpam atirūpe atirūpāṇi
Instrumentalatirūpeṇa atirūpābhyām atirūpaiḥ
Dativeatirūpāya atirūpābhyām atirūpebhyaḥ
Ablativeatirūpāt atirūpābhyām atirūpebhyaḥ
Genitiveatirūpasya atirūpayoḥ atirūpāṇām
Locativeatirūpe atirūpayoḥ atirūpeṣu

Compound atirūpa -

Adverb -atirūpam -atirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria