Declension table of ?atirūpa

Deva

MasculineSingularDualPlural
Nominativeatirūpaḥ atirūpau atirūpāḥ
Vocativeatirūpa atirūpau atirūpāḥ
Accusativeatirūpam atirūpau atirūpān
Instrumentalatirūpeṇa atirūpābhyām atirūpaiḥ atirūpebhiḥ
Dativeatirūpāya atirūpābhyām atirūpebhyaḥ
Ablativeatirūpāt atirūpābhyām atirūpebhyaḥ
Genitiveatirūpasya atirūpayoḥ atirūpāṇām
Locativeatirūpe atirūpayoḥ atirūpeṣu

Compound atirūpa -

Adverb -atirūpam -atirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria