Declension table of ?atirucira

Deva

NeuterSingularDualPlural
Nominativeatiruciram atirucire atirucirāṇi
Vocativeatirucira atirucire atirucirāṇi
Accusativeatiruciram atirucire atirucirāṇi
Instrumentalatirucireṇa atirucirābhyām atiruciraiḥ
Dativeatirucirāya atirucirābhyām atirucirebhyaḥ
Ablativeatirucirāt atirucirābhyām atirucirebhyaḥ
Genitiveatirucirasya atirucirayoḥ atirucirāṇām
Locativeatirucire atirucirayoḥ atirucireṣu

Compound atirucira -

Adverb -atiruciram -atirucirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria