Declension table of ?atiruṣā

Deva

FeminineSingularDualPlural
Nominativeatiruṣā atiruṣe atiruṣāḥ
Vocativeatiruṣe atiruṣe atiruṣāḥ
Accusativeatiruṣām atiruṣe atiruṣāḥ
Instrumentalatiruṣayā atiruṣābhyām atiruṣābhiḥ
Dativeatiruṣāyai atiruṣābhyām atiruṣābhyaḥ
Ablativeatiruṣāyāḥ atiruṣābhyām atiruṣābhyaḥ
Genitiveatiruṣāyāḥ atiruṣayoḥ atiruṣāṇām
Locativeatiruṣāyām atiruṣayoḥ atiruṣāsu

Adverb -atiruṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria