Declension table of ?atiruṣ

Deva

NeuterSingularDualPlural
Nominativeatiruṭ atiruṣī atiruṃṣi
Vocativeatiruṭ atiruṣī atiruṃṣi
Accusativeatiruṭ atiruṣī atiruṃṣi
Instrumentalatiruṣā atiruḍbhyām atiruḍbhiḥ
Dativeatiruṣe atiruḍbhyām atiruḍbhyaḥ
Ablativeatiruṣaḥ atiruḍbhyām atiruḍbhyaḥ
Genitiveatiruṣaḥ atiruṣoḥ atiruṣām
Locativeatiruṣi atiruṣoḥ atiruṭsu

Compound atiruṭ -

Adverb -atiruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria