Declension table of ?atiriktatā

Deva

FeminineSingularDualPlural
Nominativeatiriktatā atiriktate atiriktatāḥ
Vocativeatiriktate atiriktate atiriktatāḥ
Accusativeatiriktatām atiriktate atiriktatāḥ
Instrumentalatiriktatayā atiriktatābhyām atiriktatābhiḥ
Dativeatiriktatāyai atiriktatābhyām atiriktatābhyaḥ
Ablativeatiriktatāyāḥ atiriktatābhyām atiriktatābhyaḥ
Genitiveatiriktatāyāḥ atiriktatayoḥ atiriktatānām
Locativeatiriktatāyām atiriktatayoḥ atiriktatāsu

Adverb -atiriktatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria