Declension table of ?atirekiṇī

Deva

FeminineSingularDualPlural
Nominativeatirekiṇī atirekiṇyau atirekiṇyaḥ
Vocativeatirekiṇi atirekiṇyau atirekiṇyaḥ
Accusativeatirekiṇīm atirekiṇyau atirekiṇīḥ
Instrumentalatirekiṇyā atirekiṇībhyām atirekiṇībhiḥ
Dativeatirekiṇyai atirekiṇībhyām atirekiṇībhyaḥ
Ablativeatirekiṇyāḥ atirekiṇībhyām atirekiṇībhyaḥ
Genitiveatirekiṇyāḥ atirekiṇyoḥ atirekiṇīnām
Locativeatirekiṇyām atirekiṇyoḥ atirekiṇīṣu

Compound atirekiṇi - atirekiṇī -

Adverb -atirekiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria