Declension table of ?atireka

Deva

MasculineSingularDualPlural
Nominativeatirekaḥ atirekau atirekāḥ
Vocativeatireka atirekau atirekāḥ
Accusativeatirekam atirekau atirekān
Instrumentalatirekeṇa atirekābhyām atirekaiḥ atirekebhiḥ
Dativeatirekāya atirekābhyām atirekebhyaḥ
Ablativeatirekāt atirekābhyām atirekebhyaḥ
Genitiveatirekasya atirekayoḥ atirekāṇām
Locativeatireke atirekayoḥ atirekeṣu

Compound atireka -

Adverb -atirekam -atirekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria