Declension table of ?atirabhasa

Deva

MasculineSingularDualPlural
Nominativeatirabhasaḥ atirabhasau atirabhasāḥ
Vocativeatirabhasa atirabhasau atirabhasāḥ
Accusativeatirabhasam atirabhasau atirabhasān
Instrumentalatirabhasena atirabhasābhyām atirabhasaiḥ atirabhasebhiḥ
Dativeatirabhasāya atirabhasābhyām atirabhasebhyaḥ
Ablativeatirabhasāt atirabhasābhyām atirabhasebhyaḥ
Genitiveatirabhasasya atirabhasayoḥ atirabhasānām
Locativeatirabhase atirabhasayoḥ atirabhaseṣu

Compound atirabhasa -

Adverb -atirabhasam -atirabhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria