Declension table of ?atirātrayājin

Deva

MasculineSingularDualPlural
Nominativeatirātrayājī atirātrayājinau atirātrayājinaḥ
Vocativeatirātrayājin atirātrayājinau atirātrayājinaḥ
Accusativeatirātrayājinam atirātrayājinau atirātrayājinaḥ
Instrumentalatirātrayājinā atirātrayājibhyām atirātrayājibhiḥ
Dativeatirātrayājine atirātrayājibhyām atirātrayājibhyaḥ
Ablativeatirātrayājinaḥ atirātrayājibhyām atirātrayājibhyaḥ
Genitiveatirātrayājinaḥ atirātrayājinoḥ atirātrayājinām
Locativeatirātrayājini atirātrayājinoḥ atirātrayājiṣu

Compound atirātrayāji -

Adverb -atirātrayāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria