Declension table of ?atirājñī

Deva

FeminineSingularDualPlural
Nominativeatirājñī atirājñyau atirājñyaḥ
Vocativeatirājñi atirājñyau atirājñyaḥ
Accusativeatirājñīm atirājñyau atirājñīḥ
Instrumentalatirājñyā atirājñībhyām atirājñībhiḥ
Dativeatirājñyai atirājñībhyām atirājñībhyaḥ
Ablativeatirājñyāḥ atirājñībhyām atirājñībhyaḥ
Genitiveatirājñyāḥ atirājñyoḥ atirājñīnām
Locativeatirājñyām atirājñyoḥ atirājñīṣu

Compound atirājñi - atirājñī -

Adverb -atirājñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria