Declension table of ?atipūtā

Deva

FeminineSingularDualPlural
Nominativeatipūtā atipūte atipūtāḥ
Vocativeatipūte atipūte atipūtāḥ
Accusativeatipūtām atipūte atipūtāḥ
Instrumentalatipūtayā atipūtābhyām atipūtābhiḥ
Dativeatipūtāyai atipūtābhyām atipūtābhyaḥ
Ablativeatipūtāyāḥ atipūtābhyām atipūtābhyaḥ
Genitiveatipūtāyāḥ atipūtayoḥ atipūtānām
Locativeatipūtāyām atipūtayoḥ atipūtāsu

Adverb -atipūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria