Declension table of ?atipūta

Deva

NeuterSingularDualPlural
Nominativeatipūtam atipūte atipūtāni
Vocativeatipūta atipūte atipūtāni
Accusativeatipūtam atipūte atipūtāni
Instrumentalatipūtena atipūtābhyām atipūtaiḥ
Dativeatipūtāya atipūtābhyām atipūtebhyaḥ
Ablativeatipūtāt atipūtābhyām atipūtebhyaḥ
Genitiveatipūtasya atipūtayoḥ atipūtānām
Locativeatipūte atipūtayoḥ atipūteṣu

Compound atipūta -

Adverb -atipūtam -atipūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria