Declension table of ?atipūruṣa

Deva

MasculineSingularDualPlural
Nominativeatipūruṣaḥ atipūruṣau atipūruṣāḥ
Vocativeatipūruṣa atipūruṣau atipūruṣāḥ
Accusativeatipūruṣam atipūruṣau atipūruṣān
Instrumentalatipūruṣeṇa atipūruṣābhyām atipūruṣaiḥ atipūruṣebhiḥ
Dativeatipūruṣāya atipūruṣābhyām atipūruṣebhyaḥ
Ablativeatipūruṣāt atipūruṣābhyām atipūruṣebhyaḥ
Genitiveatipūruṣasya atipūruṣayoḥ atipūruṣāṇām
Locativeatipūruṣe atipūruṣayoḥ atipūruṣeṣu

Compound atipūruṣa -

Adverb -atipūruṣam -atipūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria