Declension table of ?atipuruṣa

Deva

MasculineSingularDualPlural
Nominativeatipuruṣaḥ atipuruṣau atipuruṣāḥ
Vocativeatipuruṣa atipuruṣau atipuruṣāḥ
Accusativeatipuruṣam atipuruṣau atipuruṣān
Instrumentalatipuruṣeṇa atipuruṣābhyām atipuruṣaiḥ atipuruṣebhiḥ
Dativeatipuruṣāya atipuruṣābhyām atipuruṣebhyaḥ
Ablativeatipuruṣāt atipuruṣābhyām atipuruṣebhyaḥ
Genitiveatipuruṣasya atipuruṣayoḥ atipuruṣāṇām
Locativeatipuruṣe atipuruṣayoḥ atipuruṣeṣu

Compound atipuruṣa -

Adverb -atipuruṣam -atipuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria