Declension table of ?atipreṣita

Deva

NeuterSingularDualPlural
Nominativeatipreṣitam atipreṣite atipreṣitāni
Vocativeatipreṣita atipreṣite atipreṣitāni
Accusativeatipreṣitam atipreṣite atipreṣitāni
Instrumentalatipreṣitena atipreṣitābhyām atipreṣitaiḥ
Dativeatipreṣitāya atipreṣitābhyām atipreṣitebhyaḥ
Ablativeatipreṣitāt atipreṣitābhyām atipreṣitebhyaḥ
Genitiveatipreṣitasya atipreṣitayoḥ atipreṣitānām
Locativeatipreṣite atipreṣitayoḥ atipreṣiteṣu

Compound atipreṣita -

Adverb -atipreṣitam -atipreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria