Declension table of ?atipraśnya

Deva

MasculineSingularDualPlural
Nominativeatipraśnyaḥ atipraśnyau atipraśnyāḥ
Vocativeatipraśnya atipraśnyau atipraśnyāḥ
Accusativeatipraśnyam atipraśnyau atipraśnyān
Instrumentalatipraśnyena atipraśnyābhyām atipraśnyaiḥ atipraśnyebhiḥ
Dativeatipraśnyāya atipraśnyābhyām atipraśnyebhyaḥ
Ablativeatipraśnyāt atipraśnyābhyām atipraśnyebhyaḥ
Genitiveatipraśnyasya atipraśnyayoḥ atipraśnyānām
Locativeatipraśnye atipraśnyayoḥ atipraśnyeṣu

Compound atipraśnya -

Adverb -atipraśnyam -atipraśnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria