Declension table of ?atipraśna

Deva

MasculineSingularDualPlural
Nominativeatipraśnaḥ atipraśnau atipraśnāḥ
Vocativeatipraśna atipraśnau atipraśnāḥ
Accusativeatipraśnam atipraśnau atipraśnān
Instrumentalatipraśnena atipraśnābhyām atipraśnaiḥ atipraśnebhiḥ
Dativeatipraśnāya atipraśnābhyām atipraśnebhyaḥ
Ablativeatipraśnāt atipraśnābhyām atipraśnebhyaḥ
Genitiveatipraśnasya atipraśnayoḥ atipraśnānām
Locativeatipraśne atipraśnayoḥ atipraśneṣu

Compound atipraśna -

Adverb -atipraśnam -atipraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria