Declension table of ?atipraviddhā

Deva

FeminineSingularDualPlural
Nominativeatipraviddhā atipraviddhe atipraviddhāḥ
Vocativeatipraviddhe atipraviddhe atipraviddhāḥ
Accusativeatipraviddhām atipraviddhe atipraviddhāḥ
Instrumentalatipraviddhayā atipraviddhābhyām atipraviddhābhiḥ
Dativeatipraviddhāyai atipraviddhābhyām atipraviddhābhyaḥ
Ablativeatipraviddhāyāḥ atipraviddhābhyām atipraviddhābhyaḥ
Genitiveatipraviddhāyāḥ atipraviddhayoḥ atipraviddhānām
Locativeatipraviddhāyām atipraviddhayoḥ atipraviddhāsu

Adverb -atipraviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria