Declension table of ?atipraviddha

Deva

NeuterSingularDualPlural
Nominativeatipraviddham atipraviddhe atipraviddhāni
Vocativeatipraviddha atipraviddhe atipraviddhāni
Accusativeatipraviddham atipraviddhe atipraviddhāni
Instrumentalatipraviddhena atipraviddhābhyām atipraviddhaiḥ
Dativeatipraviddhāya atipraviddhābhyām atipraviddhebhyaḥ
Ablativeatipraviddhāt atipraviddhābhyām atipraviddhebhyaḥ
Genitiveatipraviddhasya atipraviddhayoḥ atipraviddhānām
Locativeatipraviddhe atipraviddhayoḥ atipraviddheṣu

Compound atipraviddha -

Adverb -atipraviddham -atipraviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria