Declension table of ?atipravaraṇa

Deva

NeuterSingularDualPlural
Nominativeatipravaraṇam atipravaraṇe atipravaraṇāni
Vocativeatipravaraṇa atipravaraṇe atipravaraṇāni
Accusativeatipravaraṇam atipravaraṇe atipravaraṇāni
Instrumentalatipravaraṇena atipravaraṇābhyām atipravaraṇaiḥ
Dativeatipravaraṇāya atipravaraṇābhyām atipravaraṇebhyaḥ
Ablativeatipravaraṇāt atipravaraṇābhyām atipravaraṇebhyaḥ
Genitiveatipravaraṇasya atipravaraṇayoḥ atipravaraṇānām
Locativeatipravaraṇe atipravaraṇayoḥ atipravaraṇeṣu

Compound atipravaraṇa -

Adverb -atipravaraṇam -atipravaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria