Declension table of ?atipravṛtti

Deva

FeminineSingularDualPlural
Nominativeatipravṛttiḥ atipravṛttī atipravṛttayaḥ
Vocativeatipravṛtte atipravṛttī atipravṛttayaḥ
Accusativeatipravṛttim atipravṛttī atipravṛttīḥ
Instrumentalatipravṛttyā atipravṛttibhyām atipravṛttibhiḥ
Dativeatipravṛttyai atipravṛttaye atipravṛttibhyām atipravṛttibhyaḥ
Ablativeatipravṛttyāḥ atipravṛtteḥ atipravṛttibhyām atipravṛttibhyaḥ
Genitiveatipravṛttyāḥ atipravṛtteḥ atipravṛttyoḥ atipravṛttīnām
Locativeatipravṛttyām atipravṛttau atipravṛttyoḥ atipravṛttiṣu

Compound atipravṛtti -

Adverb -atipravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria