Declension table of ?atipravṛddhā

Deva

FeminineSingularDualPlural
Nominativeatipravṛddhā atipravṛddhe atipravṛddhāḥ
Vocativeatipravṛddhe atipravṛddhe atipravṛddhāḥ
Accusativeatipravṛddhām atipravṛddhe atipravṛddhāḥ
Instrumentalatipravṛddhayā atipravṛddhābhyām atipravṛddhābhiḥ
Dativeatipravṛddhāyai atipravṛddhābhyām atipravṛddhābhyaḥ
Ablativeatipravṛddhāyāḥ atipravṛddhābhyām atipravṛddhābhyaḥ
Genitiveatipravṛddhāyāḥ atipravṛddhayoḥ atipravṛddhānām
Locativeatipravṛddhāyām atipravṛddhayoḥ atipravṛddhāsu

Adverb -atipravṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria