Declension table of ?atipravṛddha

Deva

NeuterSingularDualPlural
Nominativeatipravṛddham atipravṛddhe atipravṛddhāni
Vocativeatipravṛddha atipravṛddhe atipravṛddhāni
Accusativeatipravṛddham atipravṛddhe atipravṛddhāni
Instrumentalatipravṛddhena atipravṛddhābhyām atipravṛddhaiḥ
Dativeatipravṛddhāya atipravṛddhābhyām atipravṛddhebhyaḥ
Ablativeatipravṛddhāt atipravṛddhābhyām atipravṛddhebhyaḥ
Genitiveatipravṛddhasya atipravṛddhayoḥ atipravṛddhānām
Locativeatipravṛddhe atipravṛddhayoḥ atipravṛddheṣu

Compound atipravṛddha -

Adverb -atipravṛddham -atipravṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria