Declension table of ?atipravṛddha

Deva

MasculineSingularDualPlural
Nominativeatipravṛddhaḥ atipravṛddhau atipravṛddhāḥ
Vocativeatipravṛddha atipravṛddhau atipravṛddhāḥ
Accusativeatipravṛddham atipravṛddhau atipravṛddhān
Instrumentalatipravṛddhena atipravṛddhābhyām atipravṛddhaiḥ atipravṛddhebhiḥ
Dativeatipravṛddhāya atipravṛddhābhyām atipravṛddhebhyaḥ
Ablativeatipravṛddhāt atipravṛddhābhyām atipravṛddhebhyaḥ
Genitiveatipravṛddhasya atipravṛddhayoḥ atipravṛddhānām
Locativeatipravṛddhe atipravṛddhayoḥ atipravṛddheṣu

Compound atipravṛddha -

Adverb -atipravṛddham -atipravṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria