Declension table of ?atiprauḍhayauvanā

Deva

FeminineSingularDualPlural
Nominativeatiprauḍhayauvanā atiprauḍhayauvane atiprauḍhayauvanāḥ
Vocativeatiprauḍhayauvane atiprauḍhayauvane atiprauḍhayauvanāḥ
Accusativeatiprauḍhayauvanām atiprauḍhayauvane atiprauḍhayauvanāḥ
Instrumentalatiprauḍhayauvanayā atiprauḍhayauvanābhyām atiprauḍhayauvanābhiḥ
Dativeatiprauḍhayauvanāyai atiprauḍhayauvanābhyām atiprauḍhayauvanābhyaḥ
Ablativeatiprauḍhayauvanāyāḥ atiprauḍhayauvanābhyām atiprauḍhayauvanābhyaḥ
Genitiveatiprauḍhayauvanāyāḥ atiprauḍhayauvanayoḥ atiprauḍhayauvanānām
Locativeatiprauḍhayauvanāyām atiprauḍhayauvanayoḥ atiprauḍhayauvanāsu

Adverb -atiprauḍhayauvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria