Declension table of ?atiprauḍhayauvana

Deva

NeuterSingularDualPlural
Nominativeatiprauḍhayauvanam atiprauḍhayauvane atiprauḍhayauvanāni
Vocativeatiprauḍhayauvana atiprauḍhayauvane atiprauḍhayauvanāni
Accusativeatiprauḍhayauvanam atiprauḍhayauvane atiprauḍhayauvanāni
Instrumentalatiprauḍhayauvanena atiprauḍhayauvanābhyām atiprauḍhayauvanaiḥ
Dativeatiprauḍhayauvanāya atiprauḍhayauvanābhyām atiprauḍhayauvanebhyaḥ
Ablativeatiprauḍhayauvanāt atiprauḍhayauvanābhyām atiprauḍhayauvanebhyaḥ
Genitiveatiprauḍhayauvanasya atiprauḍhayauvanayoḥ atiprauḍhayauvanānām
Locativeatiprauḍhayauvane atiprauḍhayauvanayoḥ atiprauḍhayauvaneṣu

Compound atiprauḍhayauvana -

Adverb -atiprauḍhayauvanam -atiprauḍhayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria