Declension table of ?atiprauḍhayauvana

Deva

MasculineSingularDualPlural
Nominativeatiprauḍhayauvanaḥ atiprauḍhayauvanau atiprauḍhayauvanāḥ
Vocativeatiprauḍhayauvana atiprauḍhayauvanau atiprauḍhayauvanāḥ
Accusativeatiprauḍhayauvanam atiprauḍhayauvanau atiprauḍhayauvanān
Instrumentalatiprauḍhayauvanena atiprauḍhayauvanābhyām atiprauḍhayauvanaiḥ atiprauḍhayauvanebhiḥ
Dativeatiprauḍhayauvanāya atiprauḍhayauvanābhyām atiprauḍhayauvanebhyaḥ
Ablativeatiprauḍhayauvanāt atiprauḍhayauvanābhyām atiprauḍhayauvanebhyaḥ
Genitiveatiprauḍhayauvanasya atiprauḍhayauvanayoḥ atiprauḍhayauvanānām
Locativeatiprauḍhayauvane atiprauḍhayauvanayoḥ atiprauḍhayauvaneṣu

Compound atiprauḍhayauvana -

Adverb -atiprauḍhayauvanam -atiprauḍhayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria