Declension table of atiprauḍha

Deva

NeuterSingularDualPlural
Nominativeatiprauḍham atiprauḍhe atiprauḍhāni
Vocativeatiprauḍha atiprauḍhe atiprauḍhāni
Accusativeatiprauḍham atiprauḍhe atiprauḍhāni
Instrumentalatiprauḍhena atiprauḍhābhyām atiprauḍhaiḥ
Dativeatiprauḍhāya atiprauḍhābhyām atiprauḍhebhyaḥ
Ablativeatiprauḍhāt atiprauḍhābhyām atiprauḍhebhyaḥ
Genitiveatiprauḍhasya atiprauḍhayoḥ atiprauḍhānām
Locativeatiprauḍhe atiprauḍhayoḥ atiprauḍheṣu

Compound atiprauḍha -

Adverb -atiprauḍham -atiprauḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria